-
金光明最勝王經諸咒
初地得「依功德力陀羅尼」
tadyathā / pūrna manorathe / doho doho doho /
怛姪他 晡納 曼奴喇剃 獨虎 獨虎 獨虎
yābad sūrya / abhāvasaddha / yeban candhara / dhautaṃ te /
耶跋 蘇利耶 阿婆縛薩得達 耶跋 旃達囉 調怛底
tābād / traroṣaman / dante bareraṃ / kuru svāhā /
多跋 達洛叉漫 憚茶 缽唎訶嚂 矩嚕 莎訶第二地得「善安樂住陀羅尼」
tadyathā / uttoli / cirῑ cirῑ / udonradoranaṃ /
怛姪他 烏哆哩 質哩 質哩 烏哆羅哆羅喃
śānṭo śānṭo uttonli / hulu hulu / svāhā /
繕睹 繕睹 烏哆哩 呼嚕 呼嚕 莎訶第三地得「難勝力陀羅尼」
tadyathā / danbhaceke / bañceke / garace / kairaice / keyureke /
怛姪他 憚跋枳雞 般枳雞 羯喇則 高喇則 雞由哩雞
dandhῑri svāhā /
憚底哩 莎訶第四地得「大利益陀羅尼」
tadyathā / śiri śiri / dhamini dhamini / dhari
怛姪他 室唎 室唎 陀弭尼 陀弭尼 陀哩
baiśra bāśa bāśani / bandhamite / svāhā /
毘舍喇 波世 波世泥 畔陀弭帝 莎訶第五地得「種種功德莊嚴陀羅尼」
tadyathā / hari harini / cirri cirini / karimani / saṃkarimani
怛姪他 訶哩 訶哩尼 遮哩 遮哩尼 羯喇摩尼 僧羯哩摩尼
sambhaśanni / jambhani / stambhani / mohani sauyambhube / svāhā /
三婆山尼 瞻跋尼 司耽婆尼 謨漢尼 騷閻步陛 莎訶第六地得「圓滿智陀羅尼」
tadyathā / bidiri bidiri / marini / kari kale / bidohante /
怛姪他 毘低哩 毘低哩 摩哩尼 迦哩 迦勒 毘度漢底
roro roro / curu curu duruba durubaga / śaśaśadca / pariśaso /
嚕嚕 嚕嚕 主嚕 主嚕 杜嚕婆 杜嚕婆嘎 捨捨設者 婆哩莎梭
site / sarva satvanaṃ / sidhyantu / mantra pate svāhā /
悉底 薩婆 薩埵喃 悉甸睹 曼怛囉 缽得 莎訶七地得「法勝行陀羅尼」
tadyathā / caha cahalo / caha caha cahalo / beruke beruke /
怛姪他 匝訶 匝訶嚕 匝訶 匝訶 匝訶嚕 鞞陸雞 鞞陸雞
aberuta / kahana / bairiśaṇe bairudhike / balobadti / bedehigke /
阿伯栗哆 卡哈那 勃哩山內 鞞嚕得雞 婆嚕伐底 鞞提呬枳
bindubilene / amriteke / bahujuyu / bahujuyu svāhā /
頻陀鞞勒尼 阿蜜哩底雞 薄虎主愈 薄虎主愈 莎訶第八地得「無盡藏陀羅尼」
tadyathā / śiri śiri śirini / bite bite / kari kari / heru heru /
怛姪他 室唎 室唎 室唎尼 蜜底 蜜底 羯哩 羯哩 醯嚕 醯嚕
cura cura batimi svāhā /
主嚕 主嚕 跋低弭 莎訶第九地得「無量門陀羅尼」
tadyathā / tare candalike / ruguram bharadte / torase / padta padtabase /
怛姪他 搭禮 旃荼哩雞 嚕俱藍 婆喇體 都喇塞 跋吒 跋吒塞
śi ri śiri / kaśiri kabi śiri / svasiddhi / sarva satvanaṃ svāhā /
室唎 室唎 迦室哩 迦必 室唎 沙悉底 薩婆 薩埵喃 莎訶第十地得「破金剛山陀羅尼」
tadyathā / siddhi su-siddhihe / mucane mokṣani / pimogti /
怛姪他 悉提 蘇悉提 穆折內 穆察尼 毘木底
aṃbare / bimale / ṇamale / maṇgale / hilanja garbhe /
菴末麗 毘末麗 涅末麗 忙揭麗 呬闌若 揭鞞
hare dantagarbhe / samantabhadre / sarva arthasadhane /
曷喇 怛達揭鞞 三曼多跋姪麗 薩婆 頞他娑憚內
manasi / mahā manasi / aṇbhote antyarbhote / arace birace /
摩捺西 莫訶 摩捺西 頞步底 頞窒步底 阿喇則 毘喇則
ucchute / amrite / arace birace / brahma brahma /
烏主底 菴蜜栗底 阿喇則 毘喇則 跋嚂嘛 跋囉嘛
sare purṇipurṇa / manorathe svāhā /
莎麗 晡喇尼晡喇娜 曼奴喇剃 莎訶金勝陀羅尼
namo radna trayāya / tadyathā / kunte kunte / kucale kucale /
南謨 賴怛娜 怛喇夜也 怛姪他 君得 君得 矩折勒 矩折勒
itri mitri svāhā /
壹窒哩 蜜窒哩 莎訶如意寶珠法護身咒
namo baiśarmaṇaya mahārajāya / tadyathā / rara rara /
南謨 伯沙囉末拏也 莫訶囉闍也 怛姪他 囉囉 囉囉
kuṇu kuṇu / khuṇu khuṇu / ruṇu ruṇu / saba saba / kara kara /
矩怒 矩怒 區怒 區怒 寠怒 寠怒 颯縛 颯縛 羯囉 羯囉
mahābakarma / mahābakarma / mahārājā / rakṣa rakṣa / duman /
莫訶毘羯喇麼 莫訶毘羯喇麼 莫訶囉社 洛叉 洛叉 睹漫(自稱己名)
sarva satvanāca svāhā /
薩婆 薩埵納者 莎訶請薜室囉末拏天王咒
namo baiśaramaṇaya / namo dānadāya / danjiśvarāya /
南謨 伯沙囉末拏也 南謨 檀那馱也 檀資說囉也
akarśa / abāramitā / dantiśvarā / bārama kāruṇika /
阿揭撦 阿缽賴弭哆 檀低說囉 缽囉麼 迦嚕尼迦
sarva satva hidicandha / mamadānta / namaḥ barye /
薩婆 薩埵 呬哆振哆 麼麼(己名)檀達 那末奴 缽喇拽
śasayama / akarṣaya svāhā /
撦碎閻摩 阿揭撦耶 莎訶多聞天王說如意末尼寶心咒
namo radna trayāya / namo beśaramaṇaya /
南謨 喇怛娜 怛喇夜野 南謨 伯沙囉末拏也
mahārajāya / tadyathā / simi simi / sumu sumu / caṇda caṇda /
莫訶囉闍也 怛姪他 四弭 四弭 蘇母 蘇母 栴茶 栴茶
cara cara / sara sara / kara kara / kili kili / kuru kuru /
折囉 折囉 薩囉 薩囉 羯囉 羯囉 枳哩 枳哩 矩嚕 矩嚕
muru muru / curu curu / sadhaya / adhamanidyanandha /
母嚕 母嚕 主嚕 主嚕 娑達也 (我名某甲)額貪嘛昵達頞達
dhadu svāhā / namo baiśarmaṇaya svāhā / dānadāya svāhā /
達睹 莎訶 南謨 伯沙囉末拏也 莎訶 檀那馱也 莎訶
namo rathaparipūrakaya svāhā /
南謨 喇他缽唎脯喇迦也 莎訶得見薜室囉末拏天王(多聞天王)咒
namo śirigandhaya / Buddha namo beśaramaṇaya / yakṣarājāya /
南謨 室利健那也 勃陀也 南謨 伯沙囉末拏也 藥叉囉闍也
mahārajāya / adirajāya / namo śrῑyaye / mahādebiye
莫訶囉闍耶 阿地囉闍也 南麼 室唎耶裔 莫訶提弊裔
tadyathā / tara tara / turu turu / mara mara / suśuddho
怛姪他 怛囉 怛囉 咄嚕 咄嚕 末囉 末囉 蘇率吐
suśuddho / hana hana / manikaneka / bajre beturya /
蘇率吐 漢娜 漢娜 末尼羯諾迦 跋折囉 薜琉璃也
mugtikalaṇkrita / śarῑrāya bho sarva satvanāṃ / hidkam
目底迦楞訖栗哆 設唎囉裔 蒲 薩婆 薩埵 呬哆迦摩
beśaramaṇa / śrῑya debiprabhaya / ehi ehi / mabilambha /
伯沙囉末拏 室唎夜 提鼻跋臘婆也 醫呬 醫呬 磨毘藍婆
kurṇa kurṇa / bharasa bharasa / dhadahi mama /
瞿栗拏 瞿栗拏 跋喇娑 跋喇娑 達馱呬 麼麼
amukanamasya / dharaśanakamasya / dhariśanā / mama mana /
阿目迦那末寫(自稱己名) 達哩設那迦末寫 達哩設納 麼麼 末那
pariharadhaya svāhā /
缽哩曷囉達也 莎訶無染著陀羅尼
tadyathā / sandhāraṇi / ondhāraṇi / susampratibiścata / sonāma /
怛姪他 刪陀喇尼 嗢多喇尼 蘇三缽囉底畢斯遮哆 蘇那麼
sopratiṣṭhita / bijayabhadra / sādhadeyaprate śiñca / so aroha /
蘇缽喇底瑟恥哆 鼻逝也跋羅 薩達爹也缽喇底 慎遮 蘇 阿嚧訶
śiñca nāmate / oṃ padāni / avanamani / abhiśiścani / abhibiyahar /
慎遮 那末底 嗡 波彈尼 阿伐那末尼 阿毘西師遮尼 阿鞞毘耶訶囉
śubhavati / suniśῑbha / bahogunbha / abhipada svāhā /
輸婆伐底 蘇尼室婆 薄虎郡婆 阿毘巴馱 莎訶四方電王說如意寶珠陀羅尼
tadyathā / nimi nimi nimi / nimindre / strailoka / lokani /
怛姪他 尼弭 尼弭 尼弭 尼民達禮 斯達盧迦 盧羯尼
śiriśolabati / harakṣa harakṣa (祈願) svāhā /
施哩碩羅波尼 曷洛叉 曷洛叉 (我某甲及此住處,一切恐怖,所有苦惱, 雷電霹靂,乃至枉死,悉皆遠離。)莎訶觀自在菩薩如意寶珠神咒
tadyathā / kaṭe bikaṭe / nikaṭe / pratyadṭhike / pratyanyite /
怛姪他 嘎帝 毘嘎帝 尼嘎帝 缽喇窒體雞 缽喇底耶涅依得
śuddhe / mugde / bimale/ baribhasvare / andari / bañṭari
戍提 目羝 毘末麗 缽哩婆莎麗 安茶哩 般茶哩
śuddhe / bañṭara / basini / hare kanṭari / kabire / bidgale ekṣi /
稅帝 般茶囉 婆西尼 喝麗 羯茶哩 劫畢麗 畢揭羅 惡綺
dhatimukhi / harakṣa harakṣa (祈願) svāhā /
達地目企 曷洛叉 曷洛叉(我某甲及此住處,一切恐怖,所有苦惱, 乃至枉死,悉皆遠離。願我莫見罪惡之事,常蒙聖觀自在菩薩大悲威光之所護念。) 莎訶。無勝擁護陀羅尼
tadyathā / muni muni munile / mati mati sumati / mahāmati /
怛姪他 母尼 母尼 母尼麗 末底 末底 蘇末底 莫訶末底
ha ha ha mabhiyan / hiti tibabha / bajra pāṇi / ahacirica
呵 呵 呵 磨婆以那 悉底 帝波跛 跋折羅 波尼 阿哈咨栗遮
svāhā /
莎訶索訶世界主梵天王梵治陀羅尼
tadyathā / hili mili / dhili svāhā / brahmabure / brahmasvare /
怛姪他 醯哩 弭哩 地哩 莎訶 跋囉摩布麗 跋囉麼司瓦禮
brahmagarbhe / puṣpasaṃsidhare / svāhā /
跋囉麼揭鞞 補澀跛僧悉怛麗 莎訶帝釋天主跋折羅扇尼大明咒
tadyathā / bini birāṇi / bhandhama dhanati / maṇide didi nigauri /
怛姪他 毘尼 婆喇尼 畔陀麼 達哈納低 嘛尼爹 低低 尼瞿哩
gandharicandāli / mataṇgi / pukkasi / sarabharebhe / hinamatutama
健陀哩旃茶哩 摩登耆 卜羯死 薩囉跋賴鞞 呬娜末低答麼
ondharaṇi / mahālaṇi / dharaṇike / catrabakṣe / śapari śapari
嗢多喇尼 莫訶喇尼 達喇尼計 斫得囉婆洗 捨巴哩 奢巴哩
svāhā /
莎訶四大天王施一切眾生無畏神咒
tadyathā / puṣpe / supuṣpe / dhūmaparihāre / āryapariśasiddhe /
怛姪他 補澀閉 蘇補澀閉 度麼缽喇呵麗 阿離耶缽喇設悉帝
śānte / nirmugti / maṇgale / stute / stubhidhi svāhā /
扇帝 涅目帝 忙揭例 窣睹帝 悉哆鼻帝 莎訶諸大龍王說如意寶珠陀羅尼
tadyathā / acale / amare / amrite / akṣaye / abeye / punyabare yabaddhe/
怛姪他 阿折麗 阿末麗 阿蜜栗諦 惡叉裔 阿弊裔 奔涅缽唎耶巴諦
sarvapāba / prasamaniye / svāhā / aryapuṇyasobākiye / svāhā /
薩婆波跛 缽唎沙摩尼裔 莎訶 阿離裔奔若蘇波尼裔 莎訶大辯才天女說咒藥洗浴之法
tadyathā / sukridte / kridte / krikye / kamahāle / jñano karaṇdhe /
怛姪他 蘇訖栗帝 訖栗帝 訖栗葉 劫摩怛禮 繕怒 羯囉滯
hadkaraṭe / indrajarini / śakaranṭe / baśadre / aparṭakasi / kena kutu kutu /
郝羯喇滯 因達囉闍利尼 鑠羯闌滯 缽設姪麗 阿伐底羯細 計娜 矩睹 矩睹
khake birye / kabile kabile / kabilamati / śῑlamati / sindhadhumapatre
腳雞 鼻麗 劫鼻麗 劫鼻麗 劫毘囉末底 尸羅末底 西那達度末巴底哩
bapadkubancile / śiri śiri / sadtyasthite svāhā /
波伐雉矩畔咨麗 室麗 室麗 薩底耶悉體羝 莎訶結界咒
tadyathā / anrake / nayani / hile mile kile / khikhile svāhā /
怛姪他 頞喇計 娜也泥 呬麗 弭麗 祇麗 企企麗 莎訶咒水咒湯咒
tadyathā / sagaṭe bigaṭe / bigacabaddhe svāhā /
怛姪他 索揭智 毘揭智 毘揭遮伐底 莎訶護身咒
咒三七遍tadyathā / same bisame svāhā / sagaṭe / bigaṭe svāhā /
怛姪他 三謎 毘三謎 莎訶 索揭滯 毘揭滯 莎訶
bigacabaddhe svāhā / sāgarasaṃbuddhāya svāhā /
毘揭遮伐底 莎訶 娑揭囉三步多也 莎訶
skandhā matāya svāhā / nῑlakaṇṭhāya svāhā /
塞建陀 摩多也 莎訶 尼羅建佗也 莎訶
aparajitabiryāya svāhā / himabandha saṃbuddhāya svāhā /
阿缽囉市哆毘梨耶也 莎訶 呬摩槃哆 三步多也 莎訶
anibilabhadrāya svāhā / namo bhagavate / brahmaṇe svāhā /
阿尼蜜羅薄怛囉也 莎訶 南謨 薄伽伐都 跋囉摩內 莎訶
namaḥ sarasvate mahādebiye / svāhā / sidhyantu /
南謨 薩囉蘇活底 莫訶提鼻裔 莎訶 悉甸睹漫(此云成就我某甲)
mantrabadā svāhā / dharato / bijita brahma manyatu svāhā /
曼怛囉缽拖 莎訶 怛喇睹 仳咨哆 跋囉摩 嘛若睹 莎訶請辯才天女咒
tadyathā / mure cire / abaddhe / abajabati / hiṇgule /
怛姪他 慕麗 只麗 阿伐帝 阿伐吒伐底 馨遇隸
miṇgule /miṇgulabaddhe / maṃguśe / marici / svamati / bisaṃmati /
名具隸 名具羅伐底 茫具佘 末唎只 沙末底 毘沙末底
aghrimaghritaraci / daracabaddhi / ciciri / śiri miri / manandhidaṃ /
惡近唎莫近唎怛囉咨 怛囉者伐底 質質哩 室里 蜜里 末難地曇
mirici / parana birye / lokajeṣṭhe / lokaśreṣṭhe /
蜜唎咨 巴囉拏 畢唎葉 盧迦雜瑟跇 盧迦失麗瑟恥
lokabilerasiddha prahe / bhimamukhi / śuci cari / apratihate /
盧迦畢禮喇悉馱 跋喇呵 毘麼目企 輸咨 遮唎 阿缽唎底喝帝
aprahihaha / budhi/ namuci / namuci / mahādebi /
阿缽喇希哈哈 勃地 南母咨 南母咨 莫訶提鼻
pradeginagrini namaskara / buddhi /
缽喇底近拏嘎哩尼 南摩塞迦囉(我某甲)勃地
draśahi buddhi / apratihata / bhatu / sibhame / biśuddhito / śaśthaśo /
達哩奢呬 勃地 阿缽喇底喝哆 婆睹 希婆謎 毘輸姪睹 沙悉怛囉碩
loka mantrabidhika / kabiyadhiśo / tadyathā / mahāprabhava / hili mili /
路迦 曼怛囉畢得迦 迦婢耶地數 怛姪他 莫訶缽喇婆瓦 呬里 蜜里
hili mili / bicarato / bibuddhi / buddhi biśuddhe / bhagabadtyaṃ /
呬里 蜜里 毘折喇睹 謎勃地(我某甲)勃地 比輸提 薄伽伐點
bebayami / svara satya / karadhe / keyure / keyuramate /
伯拔焰 薩喇薩達耶 羯囉滯 雞由麗 雞由囉末底
hili mili / hili mili / abayami / mahādebe / buddhasatyan /
呬里 蜜里 呬里 蜜里 阿婆耶弭 莫訶提伯 勃陀薩達煙
dhārmate / saṃghasatyan / indrasadtyan / baruṇasadtyan /
達摩薩帝 僧伽薩達煙 因達囉薩達煙 跋嘍拏薩達煙
yeloke / satya sadtyan / teśam asadtyan / sadtebadcanini /
葉蘆雞 薩底 莎地煙 羝釤 薩帝煙 薩底巴者泥尼
abahayami / mahādebi / hili mili / hili mili / bicirato /
阿婆訶耶弭 莫訶提鼻 呬哩 蜜哩 呬哩 蜜哩 毘咨喇睹
buddhe / namo bhagavati / mahādebe / sarasata sidhyantu
(我某甲)勃地 南謨 薄伽伐底 莫訶提伯 薩囉薩達 悉甸睹
mantra padāni svāhā /
曼怛囉 缽陀尼 莎訶請召大吉祥天女神咒
namo śṛmahātebi / tadyathā / pratipurṇa care / samanta /
南謨 室唎莫訶德畢 怛姪他 缽喇低脯哷拏 折麗 三曼多
dharaśane / mahābiharagate / samanta / bitamamani /
達喇設內 莫訶毘訶囉揭諦 三曼哆 毘曇末泥
mahākaliye / pratibiṣṭhapāni / sarva arthasādhani / suparute bure /
莫訶迦哩也 缽喇底瑟侘缽泥 薩婆 頞他娑彈泥 蘇缽喇底 晡麗
ayana / dharmata / mahābhogini / mahāmutre / ubasaṃhite /
阿耶娜 達摩多 莫訶菠幾尼 莫訶穆答禮 鄔波僧呬得
mahākrinaśi / susaṃgirihite / samantati / anupari svāhā /
莫訶頡唎納施 蘇僧幾哩呬得 三曼多頞低 阿奴巴哩 莎訶請召堅牢地神心咒
tadyathā / ciri ciri / curu curu / kuru kuru / kuṭu kuṭu / totu totu
怛姪他 只哩 只哩 主嚕 主嚕 句嚕 句嚕 拘柱 拘柱 睹柱 睹柱
bhaha bhaha / paśa paśa svāhā /
拔訶 拔訶 巴捨 巴捨 莎訶得堅牢地神見現身共語咒
tadyathā / añcane / kile kṣaṇe / śiśi dhari / haha hihi /
怛姪他 頞遮內 頡勒 剎吶 施施 達哩 訶訶 呬呬
kuru bare svāhā /
區嚕 拔麗 莎訶護身咒曰
tadyathā / niśiri / pāśakati / nakikuṭṭi / pūta pūderi / biti biti /
怛姪他 尼施里 巴捨羯制 捺基矩制 勃答 勃地麗 婢致 婢致
kukuṭi / kabacili svāhā /
矩句致 佉拔咨里 莎訶藥叉大將陀羅尼
namo buddhaya / namo dharmāya / mamaḥ saṃghāya /
南謨 佛陀也 南謨 達摩也 南謨 僧伽也
namo brahmāya / namo indrāya / namaś caturnāṃ /
南謨 跋囉摩也 南謨 因達囉也 南謨 折咄喃
mahārājānāṃ / tadyathā / hili hili / mili mili / guri mahāgauri /
莫喝囉闍喃 怛姪他 呬哩呬哩 弭哩弭哩 瞿哩 莫訶瞿哩
gandhari / mahāgandhari / dramiṭi / mahā dramiṭi / dhantakhugundhe /
健陀哩 莫訶健陀哩 達羅弭雉 莫訶 達羅弭雉 單茶曲勸第
ha ha ha ha ha / hi hi hi hi hi hi / ho ho ho ho ho / halodhame /
訶 訶 訶 訶 訶 呬 呬 呬 呬 呬 呼 呼 呼 呼 呼 漢魯曇謎
kurhabe / caca caca / cici cici / cucu cucu / canṭeśvara /
瞿曇伯 者者 者者 只只 只只 主主 主主 栴茶攝刷羅
śigra śigra / utiṣṭhati / bhagavān / saṃraṃjñya / svāhā /
尸揭囉 尸揭囉 烏底瑟吒低 薄伽梵 僧蘭咨涅耶 莎訶長者子流水為魚說 「十二緣起相應陀羅尼」
tadyathā / bicani / bicani / bicani / saṃścani / saṃścani / saṃścani /
怛姪他 毘折尼 毘折尼 毘折尼 僧塞枳尼 僧塞枳尼 僧塞枳尼
bhiśini / bhiśini / bhiśini / svāhā / tadyathā / namini / namini / namini /
毘希尼 毘希尼 毘希尼 莎訶 怛姪他 那弭尼 那弭尼 那弭尼
śadhini / śadhini / śadhini / sapraśini / sapraśini /
殺雉尼 殺雉尼 殺雉尼 颯缽喇設尼 颯缽喇設尼
sapraśini svāhā / tadyathā / betrani / betrani / betrani / triśinini /
颯缽喇設尼 莎訶 怛姪他 伯達尼 伯達尼 伯達尼 答哩瑟尼尼
triśinini / triśinini / upadhini / upadhini / upadhini / svāhā /
答哩瑟尼尼 答哩瑟尼尼 鄔波地尼 鄔波地尼 鄔波地尼 莎訶
tadyathā / bhabini / bhabini / bhabini / śatini / śatini / śatini /
怛姪他 婆毘尼 婆毘尼 婆毘尼 沙底尼 沙底尼 沙底尼
śamanini / śamanini / śamanini svāhā /
沙摩尼尼 沙摩尼尼 沙摩尼尼 莎訶四大天王擁護十二支相應妙法明咒
tadyathā / hirimi gāte / gandhari / candhrai / dhirijebhare /
怛姪他 呬里謎 揭睇 健陀哩 旃茶哩 地麗雜拔禮
śihibhare / burabure / kugumati / khiramati / dhadhinukhi / khaurubha /
施呬伐麗 補囉布麗 矩矩末底 崎囉末底 達地目契 窶嚕婆
murubhi / kucamurugante / turu turu turubirye / idhisiddhi / dabbye /
母嚕婆 具荼母嚕健提 杜嚕 杜嚕 杜嚕毘麗 醫堤悉達堤 答拔葉
dhadabbye / uste ustebadhe / anale baddhe / parumabaddhe /
達答拔葉 鄔悉帝 烏率帝拔帝 頞剌 婆伐底 缽杜摩拔底
usumabaddhe svāhā /
烏蘇摩拔底 莎訶